________________
॥ अटुमो भवो॥
प्रत्वि दहेव जम्बहौवे दौवे भारहे वासे महामहजुत्तुङ्गभवणमितरुपनिषद्धरविरहमग्गा देवउविहारारामसंगया निचम्मवाणन्दपमुइयमहाजणा निवासो तिजयणसिरौए निदरिमणं देवनयरोए विस्मकमविणिचिया अोझा नाम नयरौ। जौए उप्पत्तौ विव लायलमा घागरो । विव विलामाणं कोमलपगरिमो विव पयावरम्म जम्मभूमी विव विन्हयाणं विसद्भुमोलममायारो इत्थियाजणो। जौए व गुणेगन्तपकवाई 'अञ्चुयारचरित्रो निवामो परमशकौए पियंवत्रो पणद्वग्गम्म संपाडो ममौहियाणं पुरिमवग्गो त्ति। तौए य परमदयपुवपत्यिवचरित्रो पयावसरिसपमा- .. यवमौकयमयलमत्त, रायसिरौए वि य अविउत्तो कित्तौए, नौईए वि य अविरहित्री दयाए, अञ्चतपयाहियपोई मेत्तौबलो नाम राया। तस्म सयलन्तेऽरप्पाणा पउमावई नाम देवौ। म दमौए मा विमयसरमणुहविसु ति ॥ एत्रो . य मो नवमगेवेन्जयनिवासी देवो पहाउयं पालिऊण पत्रो ।" ममाणो ममुपको पउमावईए कुकिमि। दिटुं च गए समिणमि तौए व रयणौए पहायसमयंमि विमलमहा1 A विविविषा। (DE Kyार. पदरे। : c तो।