________________
४६५]
सत्तमो भवो।
हमारहिवणुपेमियखुरुष्पविजन्ततधयनिवरं । निवाडियनियमाहणमरराममंमिलियनरणा ॥ एहि दो किं इमिण हकारिजलवलियभजनियरं । असोजगन्धामिणमच्छरियपहावियगहन्दं । परितसहडपुणदयाहिरामणविममनतिर कबन्ध । अकोबरहसपरिणयगइन्दवियनितभडान्धं ॥ श्रामिमगन्धवसागयबहुरावारावबहिरिथदिया। बडकरगिद्धवायममहामंहारयमहग्गं । एवंविरूमि ममरे मुत्तावौढेण दप्पियं पि दढं। उठेऊण 'य निहयं सेणवलं अमरिमवमेण ॥ भग्गंमि मेणराया बन्दिममुग्घुठ्ठपवर नियगोत्तो। ममुवटियो ममाहयवरर वष्फलमन्वदिमं ॥ पावडियं तेण ममं तो ममरं मुखतियमकुसमोह। परिभासंघरियभडोहमंकुल तकणं चेव ॥ पायलायडियजीवकोउिचक्कलियचावमुक्केहिं । अप्फुलं गयणयक मरेहि घणलहरेहि व ॥ वरतरयखरखुरुकयधरणिरोहेण उपयसरमिई । मंजणिय वसतिमिरं भरियार "मान्तगणारं ॥ प्रमोबावडणखणखणन्तकरवासनिवहमंजणित्रो । नरिनियरो व समन्ना विपरित्रो मिरिफलिमोहो।
१ CERE . ADU
A D वाफ.. 8 पुष्प ( ) " (D. मन .. fare
37