________________
समराधकहा।
[संक्षेपे १५०
तो भरिया निवमग्गा निरनारूमियसियायवत्तेहिं । खयकालखुहियखौरोयमलिखनिवधि व बलेहिं॥ 'पल्लेमि परतुरन्तो कौम मम किं न पेच्छसि शेयर । गल्यगयगनिहाउप्पित्यचुलतरयं रहं पुरत्रो॥ मह भिजण पन्थं 'उसमोलेनम इससे कौम । एन्तमणुमग्गलग्गं न पेचसे मत्तमायङ्गं ।। खच्चियवलोणतरयं खणन्तरं कुणसु मारहि रहे ता। जा जार एम पुरो निभरमयमन्धरं इत्यौ । रय निम्नाणं ताहे रायपहेस विउलेस वि नराणं । करिरहसंकापडियाण पायडा श्रामि प्रासावा ॥ पह बससमुदयमपियस्म तम्स नयराउ 'निफिउन्तस्म । निग्घोसपूरियदिसं गुलुगलियं वारणिन्देणं ॥ जयर कुमारो त्ति तो परिसभरिनन्तमव्वगत्तेति। भणियमह मेणिएहिं पावा को एत्य संदेहो ।। 'पत्तो च विसयमन्धि प्रणवरयपयाणएहि यरो वि। " दरित्रो मुनावौढो समागयो नवर तत्थेव ॥ एत्यनारंमि दूषो पवित्रो तस्माकुमारेण ।
. CE पेसि (=मयसि), B सिसि. . पोलिसि। २ AD बेघB चेव । . CE परसो., Dससो, Bउससास.रिसा.. CE = परमा। . B. B निप। ( BID have the following three lines instead of this one : नौ रोपारसमतिपथावरपिसो पौरो पनो विसयस दुमासमेवार। गाय सेवाममारपणापा । दरिलो ete.