________________
BBe]
सत्तमो भवो।
रायस्म । विनवेहि एयं, जहा एवं क्वथिए तुभं समाएसेण अवस्यं मए गमावं ति। 'निवेदयं अमरगुरुणा। कुविषो समरकेऊ । भणियं च णेणं । भद्द, न एस कुमारस्म परिवो,
अवि य मनं ति। ता पक्ष तमन्तरेण संरोणं । विखव। मझो खु एसो। पेसेमि य बब्जेव तत्य विखवं ति। षमञ्चपुत्तेण भणियं । देव, एवमेयं, महावि गहियो कुमारी समरिसेणं । ता मो चेत्र विकेवमामौ पेमौयउ ति। समर• केरुणा भणियं । भद्द, जं बहुमयं कुमारस्म । दिनो पहाण
विकेवो। तो श्रमरिमवसेष रायाणां पणमिय मि पेव १. दिवसे चलित्रो कुमारो। कहं ।
चलित्रो चलन्तचामरगमणन्दोलनकुण्डलमणहो । अमियसियायवत्तो रायगन्दं समारूढो ॥ सियवरवसण निवमणो सियमुत्ताहारभूमियमरौरो। मियकुसुममेहरो मियसपधारियन्दणविलितो। मामन्तेषि ममेरो दोघडतरङ्गारहवरमएहिं। नौमरियो नयरात्रो इन्दो ख सरोहपरिवारो। बररववहिरियदिसं बन्दिममुग्घुट्टविविहणयसहं । अधिवन्दिऊण पुरषो कवणकलम मशिलपुलं ॥ मोजण पडामहं विजयायणहिययदूमहं तुरियं ।
पायलिडं च वयणं एस कुमारो पयट्टो ति । 1 Bio utldaiदेसो वापत विपकी समस्यो । p Bom.
१ बरिषगा।