SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ BBe] सत्तमो भवो। रायस्म । विनवेहि एयं, जहा एवं क्वथिए तुभं समाएसेण अवस्यं मए गमावं ति। 'निवेदयं अमरगुरुणा। कुविषो समरकेऊ । भणियं च णेणं । भद्द, न एस कुमारस्म परिवो, अवि य मनं ति। ता पक्ष तमन्तरेण संरोणं । विखव। मझो खु एसो। पेसेमि य बब्जेव तत्य विखवं ति। षमञ्चपुत्तेण भणियं । देव, एवमेयं, महावि गहियो कुमारी समरिसेणं । ता मो चेत्र विकेवमामौ पेमौयउ ति। समर• केरुणा भणियं । भद्द, जं बहुमयं कुमारस्म । दिनो पहाण विकेवो। तो श्रमरिमवसेष रायाणां पणमिय मि पेव १. दिवसे चलित्रो कुमारो। कहं । चलित्रो चलन्तचामरगमणन्दोलनकुण्डलमणहो । अमियसियायवत्तो रायगन्दं समारूढो ॥ सियवरवसण निवमणो सियमुत्ताहारभूमियमरौरो। मियकुसुममेहरो मियसपधारियन्दणविलितो। मामन्तेषि ममेरो दोघडतरङ्गारहवरमएहिं। नौमरियो नयरात्रो इन्दो ख सरोहपरिवारो। बररववहिरियदिसं बन्दिममुग्घुट्टविविहणयसहं । अधिवन्दिऊण पुरषो कवणकलम मशिलपुलं ॥ मोजण पडामहं विजयायणहिययदूमहं तुरियं । पायलिडं च वयणं एस कुमारो पयट्टो ति । 1 Bio utldaiदेसो वापत विपकी समस्यो । p Bom. १ बरिषगा।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy