________________
४४१]
सत्तमो भयो।
ति भणियं अमरगरुण । फुरियं च वामवणेणं कुमारस्म । तो चिनियमणेणं । हा किमेयमनिमित्तं ति। पहवा अलमनिमित्तामझाए; देवयानो भिवं करिस्मति । भणिया मन्तिमई। सुन्दरि, संपाहि कालोचियं अजस्म । तौए • भणियं । अन्नउत्तो पाणवेश। काराविया मरौरहि ।
ममपित्रो निययाशियारो। परिचित्रो पोण। पउत्ता विसेणरज्वमि पणिहौ। परदिणं च नियपरियणेण पवड माणम कुमारस पहनन्तो को कालो।
'यो य मन्तिमई अणेयमउणगणनिसेवियं कलयं १, विवोलेण सवणसहयं कृपयकुलपदुमंगौयं पुप्फफलानिमिय
मयमाई तमालपणभमरचणमरिसं वलेण 'पत्तयपयरेण निम्विवरं-किं बहा वायाडम्बरेपा-तेसोबम वि नयणमणणन्दयारिणं गयणयलमणनिहन्तं चिन्तामणिकप कप्पपायवं वयणेणमुरारं पविममाणं सुमिणमि पामिजण १५ परिबुद्धा । हरिमवमपुलरयङ्गौए मिट्ठो दायम्म समि
पत्रो । तेण वि य पफुणवयणकमलेण भणियं। सन्दरि, मयलतरलोकपिहणोत्रो ते पुत्तो भविम्मर ति। परिम्मणेऊण अश्यियरं तिवग्गसंपायणरथाए रखनो कोर
ICE add 1
RCE वि. .CE om. all down to बमेव परया . D hus the whole pashagu i.marg.
.BA Bim.। CAD om. वर्ष । .Bामि पर। - Bom.। 2 3 om. . B .वेषवेरोष।