________________
समराइचकहा।
[संक्षेपे ०३२-.
चियायारो, बहमचित्रो लोहो । ता रहेव अवस्थाणं मोहणं ति ॥ एत्यन्तरंमि निवेयं कुमारस्म', जहा देव अमञ्चपुत्तो अमररारू धागो'; संपर देवो पमाणं ति। कुमारेण विद्धवावयस्म दाउं जहोचियं भणियं। लडं पवेमेह। परिमवसेण अटियो कुमारो, पविडो अमररारू, । समाइछिनो णेण, पुछियो सबङमाणं 'अन, कुसलं नायकुमाराणं' । तेण भणियं। देव, कुसलं । अयं च। देव, 'तमं न दिट्ठो' ति संजायनिब्बेत्रो विसेणस्म र दाजण तायणमुहष्पहाणपरियणसमेत्रो पयरको महाराषो । तत्रो 'हो ममोवरि मिणेहाणुबन्धो तायस्म' ति चिन्तिजण १. जंपियं कुमारेण। अन्न, बङमया विथ मे तायपपन्ना कुमाररवपयाणेण । अनं च। कुसडिई एमा पहाणं, जे रन भरधुरस्कमे जुवरायंमि पवजापवण्जणं ति। प्रमच्चपुण भणियं । जं देवो प्राणवेह । कुमारेण भणियं । प्रवि सन्दरो पयाणं कुमारो। अमञ्चपुत्तेण भणियं । देव, ।। सन्दरो; किं तु 'देवनिग्गमणेणं महारायपध्वजाए य पौडियात्रो पयानो मामिसालं चिय पत्ताण्यं मबनि । कुमारेण भणियं । कई विमेणकुमारे जौवमामि प्रशामिमामायो। एत्यनारंमि विक्लियं परिहारेण । 'देवो नौवउ'
१ D adds परिपारेष। B adds परबाट मंमिनो मनाया। RCE om. uext 3 words. ACE om: . Bom. भर, Di. marg.
(B Tv instead of tr