________________
सत्तमो भवो।
ख एसो, कहं किंपि पत्थर। ता मयमेव उवणेमि एवं मध्वरोगविसनिग्घायणममत्थं चारोग्गमणिरयणं ति। चिनिजण भणित्रो कुमारो। अणुरूवो ते विवेगो अलुया थ; तहावि परोवथारनिमित्तं मन बहुमाणेण गेल्हाहि एवं । पारोग्गमणिरयणं ति। तो 'माणणौयानो देवयात्री' क्ति चिनिजण 'जं भयाई प्राणवेड' त्ति भणिजण मबङमाणमेव पडिच्छियं भारोग्गमणिरयणं कुमारेण । वन्दिया देवया। 'चिरं जीवस' ति भणिजपा तिरोहिया एमा ।
तावमौहिं चिन्तियं । अहो कुमारम्म पहावो, जेण देव१. यात्रो वि एवं बहुमबन्ति ति। भणियं च णाहिं । कुमार,
परसमद णे मागहममयविहिवेला; ता गच्छामो क्ति। कुमारेण भणियं। मए वि भयवं कुलवई वन्दियो ति; ना समगमेव गछन्द । तत्रो परियणसमेत्रो गरी कुशवरममौवं । वन्दित्री च णेणा भयवं कुलवई । तेण वि विरमा ॥ मममयपमिद्धा पामीमा। दवावियं श्रामणं । उबविट्ठो
कुमारो मह परियणेण । निवरत्रो मे "कुमारवृत्तन्नो नावमोहिं। तो 'दत्तावहाणो कुमारं निकविजण परितुडो कुलवई । मबहमाणं 'ममप्पिया मे भारिया । भणियो कुलवरण । कुमार, किमवरं भौया। एमा खु मे
.
(E
PREom (Eमापरिषो। . BCEom. कुमार। REom.
CE माशामिला समामालिया