________________
• ५६०
समराइचकहा।
[संक्षेपे ३६३
पलिणाहो। भद, किनामधेनो ख एसो पायवो। तेण भणियं । देव, न-याणामि, अदिट्टपुब्यो य एसो। तो पुछियात्री तावसौत्रो। ताहि वि दमं व संलत्तं ति। कुमारेण भणियं । कहं तवोवणासन्नो वि न दिट्ठो भयवई हिं। तावसौरि भणियं । कुमार, नाडबडकालागया पन्हे, गया । पुष्यो य एसो पएसो ति। कुमारेण चिन्तियं । नूणमेसो ख सो पियमेलो ; कहमबहा एवमेयं हवद । निरुवियाई कुसुमाई; दिहाणि य घणपत्तमाहाविवरन्तरेणं, जाव धवसाई जमक्षाणि य । दंमियाई पलिणाहस्म । तेण भणियं । देव, सो चेव एसो जहाइटकुसमो। कुमारेण भणियं। ता . पूएमि एयं कप्पपायवं ति। समाइलो भिलणहो। भह, उवणेपि मे पूत्रोवगरणं, पूएमि एवं अचिन्तमामत्थं कपपाथवं । तत्रो तेण समाइलो परियणो, उवणेयं फुलचन्दपाइयं पूत्रोवगरणं। कुमारेण वि सुद्धचित्तयाए पसत्यमाणमाहवन्तेण पूरो कप्पपायवो। महापुरिमगुणवब्जियाए ॥ थ बहामबिहियाए 'पायडरूवाए व होजण जंपियं खेतदेवयाए । वक, परितद्वा ते अहं रमाए मुद्धचित्तयाए। पूरो देवाणुप्पिएणं पिथमेलो। भावब्जियं मे चितं, अमोहदंगणाणि य देवयाणि इवन्ति । ता भण, किं ते पियं करौय । कुमारेण भणियं । भयवर, ता दमणो .. वि किं प्रवरं पियं ति । देवयाए चिन्नियं । पहिमाणधणे