SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे ३२३ देवेण भणियं। देव, न-याणामि परमत्यं : मए वि एम रायउरात्रो तामलिति पत्थिरणं चम्पावामए मनिवेमे कलत्तमेत्तपरिवारो वर्णानउने उवलको त्ति। गयउरदमणाणमरणेण पञ्चभिनायो एमो। जाया य मे चिन्ता। किं पुण एम रददो विय मयरकेऊ रायधूयमेतपरि । यणो एवं वट्टर ति। एवमाई माहिश्रो पत्थणापजन्नो मयनवदयरो। तो देव पर्यास्मयं मए मबरपुरिसेहितो, जहा देवाएमागया धाडौए नौया कुमारपौवरणो। एयं च मोऊण दमम्स चेव वदयरस्म विनवणनिमित्त श्रागो देवममौवं । मंपर्य देवो पमाणं ति । रावण भणियं । भह, १. माङ कयं ति। जत्तमेव एयं नएजारिमाणं महाणुभावाणं । 'ममाणत्तो य परियणो। हरे एयाणं जत्तं करोहि ति। तत्रो पाएमाणन्तरमेन पेमिया कच्छन्तरं । 'निमियाको पवर मेजात्रो। महाविया वेजा। पत्थुयं वणकम्मं । पेमिया य रायणगवेमणनिमित्तं निययपुरिमा । ॥ पदकन्नेस' कहवर्यादणेस 'विममभूमिमंठियो मे मत्यो' त्ति प्रवगचिजण महावित्रो माणदेवो। भणियो य रिणा। भह, विममभूमिमंठितो ते मत्यो। दूरं च गन्तव्यं, E u rt भाषणादरावा. Bi. inary .॥बरेचहि । बा I tमि। निधिः । PAhi १ दिवस . एस. Bom. C l fraftin सम्बो। Bom
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy