________________
५88
३९२]
सत्तमो भयो। कुमारेण भणियं । अहो मे महाणुभानया. जो एमि वावाइजमाणे पाणे रकेमि। ता कि 'इमिण : मम देव वावायस त्ति। तो 'हो में धौरगायो पालावी . पहवा
उचियमेव एयं मा0 श्रागिईए' ति चिन्तिकण जंपियं । नरिन्देणं। भो महाभाव, कं पुण भवन्तमवगच्छामि।
तो कुमारेण निकवियाई पामारं। प्रत्यन्तरमि मुणियकुमारवुत्तन्तो कस्वयपुरिमहिर घत्तूण दरिमणि कुमारवुत्तन्तराहणत्यमेव राहणो ममागरो माणुदेवो। 'पार
हारित्रो पडिहारेणं । षणमत्रो गहणा' । पविट्ठो य एमो। १. दिट्ठो नरवई । समप्पियं दरिमणि । बहुवित्रो रारणा ।
दवावियं श्रामणं । भणियो य ां 'उविमस' ति। मो य तहा प्रणेयपहारपौडियं पेचिजण कुमारं गहियो महामोएणं, निवडियो धरणिवढे । तत्री राणा 'हा किमेचं'
नि मिच्चावित्रो उदएणं वौयावित्री चनक हिं। ममागया ।" से चेयणा। भणिो य रारणा। भह, किमेयं नि ।
माणदेवेण भणियं। देव, मन्चमेयं रिमिवयणं मारो समारो, श्रावयाभायणं च एत्य पाणिणो'. जेण सम्पाहियसयस्म कुमारसेणम्स ईमो अवत्य ति। तत्रो न बता
मे वियप्पियं ' ति चिनिजण जंपियं नरिन्दणं । भह, कई .. पुण एम पदहमेतपरियणो रमं अरबमुवगो नि। माण
१BE रहा।
.Bairi-परिवरिष.।