________________
२६८]
सत्समो भवो।
दिवा प्रामकतवोवणवासिणा मंझोवासणनिमित्तमागएणं मुणिकुमारएणं । चिन्तियं च णेणं। हा का उण एमा वणदेवया विव इत्थिया निवडिया धरणिवठे। पावा किं
मम इथियाए। प्रनो गच्छामि। वारियं खु समए ॥ इत्थियादमणं । भणियं च नत्थ। अवि य अनियवारं तत्तलोहमसायाए अच्छौषि, न दट्ठव्या 'य अङ्गपञ्चङ्गारमंठाणेणं इत्थिया : पवि य भरियव्वं विमं, न सेवियव्या विमया ; छिन्दियब्वा जोहा, न पियव्यमलियं ति । ता किं मम दमौए ; अणहियारो य एमो मुणिजणम्म । अहवा • दौणनणात्रभुद्धरणं पि ममममित्तयाए पडिवास्यमेव ।
भणियं च तत्थ । अत्ताणनिविसेमं दट्टब्बा मम्वपाणिणो, पत्तियध्वं हिए जहामनौए, प्रभुद्धरेयवा दोणया; न बल अहिंसात्रो अन धम्ममाहणं नि । दोणा य एमा। प्रबहा कहिं रणं, कहिं एगागिणी इत्थिया । ता पेच्छामि ताव, ." का उण एमा : मा नाम विजाहरी पसत्ता भवे । पुलस्या
मुणिकुमारेणं । दिट्ठो में पामो। विमम्मो मुणिकुमारो । चिन्तियं र पोण । अहो एम बागिई, एमो य पामो ति विरुद्धमेयं । प्रहवा नत्यि कमपरिणई विरुद्धं ति। चिनिजण अभुखिया कमण्डलपाणिएणं । 'समागया
CEom
Bom. परगा . D inserts
VDCEए। 1 A all- न मरया किस मनोपियवानि