________________
५४२
समराइचकहा।
समराइचकहा।
[संज्ञपे २६३
ति। गमिऊण मंजोएमि देवं रायध्याए । विमजिया णेण दिसो दिमि निययपुरिमा। भणिो य माणुदेवो । अन्न, अदक्कतो ताव कालो पल्लौदसणस्म । ता ममामासेउ देवं अनो। अहं पुण देवि चेव अत्रेमामि त्ति। पडिस्मयं माणुदेवेण । तत्रो कुमारममौवंमि निरूविजण कद्वय- ५ निययपुरिसे पयट्टो पनिणाहो। भणियं च णेणं। देव, परिचय विमायं. अवलम्बेहि उच्छाहं, गवेमामो देविं ति। 'पजिस्मयं कुमारेणं। पयट्टो मबरपुरिमममेत्रो गवेमिउं ।
यो य मा रायधूया 'कहिं अनउत्त'त्ति गवेममाणौ निवडिया कन्तारमो। मूढाश्रो दिमात्रो। अपेच्छमाणौ ।" दद्ययं भमिया महाडवौए । परिणयपाए वामरे ममागया गिरिनई। न दिट्ठो प्रजउत्तो ति विमला हियएणं । चिम्मियं च पाए। प्रलं मे अन्नउत्तविरहियाए जोविएणं । ता एयंमि अमोयपायवे "उबलम्बेमि अत्ताणयं । निबद्धो 'वीए पामत्रो। निमिया मिरोहरा। भणियं च पाए। १५ भयवई त्रो वणदेवयानो, न मए अजउत्तं मोत्तूणा पत्रो मणमा वि चिन्तित्रो। दमिणा मञ्चेण जन्मन्तरंमि वि अनउत्तो चेव भत्ता हवेन ति। कयं नियाणं । पवाहियो अप्पा, तुट्टो पासो, निवडिया धरणिवटे, गया मुच्छ ।
।
१ BCE डर्षि।
२॥ .. । १ . बडीपास. (पोपासपो।