________________
प
.
समगहचकहा।
[संक्षपे २८५
भिचभावमुवगो पल्लीवई; अहवा थेवनियमिमम्म; किं करेन्ति हरिणया केमरिकिमोरयम्स' ति चिन्निऊण अंपियं माणदेवेण । भह, मामिमालंमि अनउत्ते तमंमि य मंबन्धिए पकिं ममं नस्थि ति। तेण भणियं। तहावि निकवावस त्ति, न मे प्रबहा चित्तनिवुई होइ। तत्रो निकवाविया । मणेणां, जाव 'पुज्जद' ति गहियं पनिणाहम्म। परितट्ठो य एमो। चिन्तियं कुमारेणं। अहो महाणुभावया एयम । एहहमेत्तेणावि एवं चिट्ठर ति। अहवा सगेमाणि मन्नणहियथाणि । भन्नावित्रो मे पहारो, विरलं करिसतयं । महापमात्रो नि भणिऊण गहियं पनिवणा । निरूवाविया ।" पिडिहयपुरिमा । कयाई वणपरिकमाई। भणियं च जेण। अल्ल, पञ्चामबा चेव एत्थ अम्हाण पनौः ता तो दंमणेषा प्रणग्गहेउ मं जो ति। कुमारेण भणियं । मत्यवाहपुत्तो पमाणं। माणदेवेण भणियं। भह. दिट्टे तमंमि दिट्ठा चेव पनि ति।।
एत्वन्तरंमि बाहुप्फुलतोयणो ममागत्रो माणदेवमुक्यारो। भणियं च णेण। अज. परित्तायाहि परित्तायाहि । पार्टी मध्वमारं, न दौम रायधूय ति। तो पाउलौहो कुमारो। विमलो माणुदेवो। 'किमयं ' ति मूढो पौवई ।
१
न.किमेयं । पहिरवा
- Readजंन मंपचर
५ (पापुष