________________
२५]
सत्तमो भवो।
विमुक्कचावपरसू मिरकयनलिउडा ममागया मबरपुरिमा । भणियं च हिं। पन्च, अभयं देहि ति। कुमारेण भणियं। 'भयं मुल्झाउहाणं । एत्यनरंमि चलणेस निवडियो पनौवई । भणियं च णेण । अब्ज, खमियब्बो एम श्रवराहो । ' कुमारेण भणियं। भद्द, को एत्य अनराहो। तेण भणियं ।
जं मत्थो लूजिनो ति। कुमारेण चिन्नियं। हम किमेयं ति। एत्थन्तरंमि जंपियं पत्रिकाहेणं । परे करेह पाघोमणं, निवारेह श्राश्रोहणं । त्राणे जे जेण गहिय; पुणोत्र
लवे य न खमेमि अयं ति। पाएमममणन्तरं च मंपाडिय1. मणेहिं। भणियं च पबिवरणा। अन्न, निकवेहि एयं,
किं पत्थ नत्यि ति। कुमारेण भणियं । भह, मामित्रो अहं एयम्म ; ता निरूविजण मत्थवाहपुत्तं पुक्कस ति। "निरूवावित्रो मत्थवाहपुत्तो, उवलद्धो वणनिउने, पाणौषो
य हिं। भणियो पनिवडणा। अन्ज, न विनायं प्रति ५ जहा एमो महापुरिमो दा गच्छर त्ति । विणिज्निया यणण अहे। महाणभावयाए पडिवो य एम अहिं मामौ । अत्री मंबन्धित्री तुमं ति। श्रदोहया ण तुम रित्यम्म । ता निकवावेहि एयं, किं एत्य नथि ति। तो 'अहो महाणभावया कुमारम्म. एयारणा विणिज्जिया मवर मेणा,
1 D insert मर परख . (E) संबंध. (Eom ।
i mer1- दिवमेव B mary ४. निविला । BID on य ।