________________
५१.
समराहचकहा।
समागयात्रोमहोत्रो। निग्गत्री बन्धुदेवो। तत्रो में प्रत्याणमंठियं ता पेचिजण जंपियं मे सहोहिं 'मामिणि, किमयं' ति। तो उबडयाए मोगाणसम्म निद्धयाए मरणैणं पणट्टयाए 'मईए कहणौययाए पत्रोयणम्म न जंपियं मा ति। विहाणाम्रो महौषो। मगग्गयकरं पुणो' । जंपियमिमौहिं 'मामिणि, किमेयं' ति। तो तब्बयणममागयमईए जंपियं मए । हला, न-याणामि, भागधेयाणि मे पुछा त्ति। माहियो रयणिवदयरो। चिन्तियं च पाहिं। किमेत्य कारणं ति। न ताव रहलोयदोसो मामिणौए, न यावि मो अकुमलो मत्यवाहपुत्तो ; ता भवियव्यं एत्थ १० कश्यपरिर्णए ति। एत्यन्तरंमि 'अपुछिजण मयणवग्गं निग्गो बन्धदेवो 'महन्तं मे पत्रोयणं' ति माहिऊण सूरिलस्म ममागो चम्पं। अवञ्चमिणेहाणुबन्धेण कुविया य मे जणणिजणया बन्धुदेवम्म । कत्रो अमंववहारो। पक्कन्नो कोई कालो। जाग य मे चिन्ता। ईरसो एम संसारो. १५ मुखाणि एत्य दरकाणि, दहा चरणपडिवत्तौ, चञ्चलं जौवियं। ता प्रलं मे° किलेमायामकारएण ममारहेउणा गिहाममेणं; पवब्जामि पब्वष्वं ति। एत्यन्तरंमि ममागया महामंजमविधारे विहरमाणौ जममई नाम पवत्तिणि ति।
A inserts मे। # BCE ali i
॥ परिवाचो। २B मनौर, D सईर।
dades fori (1) aug. CA बर।