SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ५१. समराहचकहा। समागयात्रोमहोत्रो। निग्गत्री बन्धुदेवो। तत्रो में प्रत्याणमंठियं ता पेचिजण जंपियं मे सहोहिं 'मामिणि, किमयं' ति। तो उबडयाए मोगाणसम्म निद्धयाए मरणैणं पणट्टयाए 'मईए कहणौययाए पत्रोयणम्म न जंपियं मा ति। विहाणाम्रो महौषो। मगग्गयकरं पुणो' । जंपियमिमौहिं 'मामिणि, किमेयं' ति। तो तब्बयणममागयमईए जंपियं मए । हला, न-याणामि, भागधेयाणि मे पुछा त्ति। माहियो रयणिवदयरो। चिन्तियं च पाहिं। किमेत्य कारणं ति। न ताव रहलोयदोसो मामिणौए, न यावि मो अकुमलो मत्यवाहपुत्तो ; ता भवियव्यं एत्थ १० कश्यपरिर्णए ति। एत्यन्तरंमि 'अपुछिजण मयणवग्गं निग्गो बन्धदेवो 'महन्तं मे पत्रोयणं' ति माहिऊण सूरिलस्म ममागो चम्पं। अवञ्चमिणेहाणुबन्धेण कुविया य मे जणणिजणया बन्धुदेवम्म । कत्रो अमंववहारो। पक्कन्नो कोई कालो। जाग य मे चिन्ता। ईरसो एम संसारो. १५ मुखाणि एत्य दरकाणि, दहा चरणपडिवत्तौ, चञ्चलं जौवियं। ता प्रलं मे° किलेमायामकारएण ममारहेउणा गिहाममेणं; पवब्जामि पब्वष्वं ति। एत्यन्तरंमि ममागया महामंजमविधारे विहरमाणौ जममई नाम पवत्तिणि ति। A inserts मे। # BCE ali i ॥ परिवाचो। २B मनौर, D सईर। dades fori (1) aug. CA बर।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy