________________
१०५
सत्तमो भवो।
५०६
विष्यलम्भेमि बन्धुदेवं, मा होउ एएसि समागमो ति। अन्नपुरिमरूवेण दंमे मि एत्य अप्पाणयं बन्धुदेवस्म, मविभयजायावाहरणेण य जणेमि प्रामई नि । चिन्तिजण मंपाडियं जहा
चिन्तियमणेणा । दिवा' य बन्धदेवेण वायायनिमियवयणा' ५ 'कहिं अन्न एत्य मव्वङ्गसुन्दरि'त्ति पिरौ दहविगौ पुरिमागिई। समुप्पत्रो य से वियप्पो, अवगया पालोयणा. वियम्भिया अरई. गहिरो कमाएहिं । चिन्तियं च णेण । दृढमौला मे महिलिया; अनहा कहं कोई अवलोउं एवं च वाहरिउं
गो ति। विनियो नेहाणबन्धो, जाया मे अमेनौ। १० एत्यन्तरंमि ममागया अहं वामभवणं। कयमणेण पसत्ताय ।
तो 'मामिणि निवजस' ति भणिकुण निग्गयात्रो महौत्रो। विदलं भवणदारं । कहक हवि उवविठ्ठा मयणौगटेमे । तो झत्ति अट्टियो बन्धुदेवो । ममामा य पहयं । तषो मए चिन्नियं 'हन्त किमेयं' ति। 'मन्नामेण न " पुछियो एमो । जंपिऊण निमित्तं मयणीयमुवगो नि। जाया से मिच्छावियप्पा, श्रद्धाणस्वे एण य ममागया कहवि निहा। अहं पि कम्मपरिणामाणकवेण गहिया महामोपणं । मंपत्ता प्रणाचिकणौयमवत्यन्तरं । उवविठ्ठा धरा। तत्रो नारयम्म विय अहाउयद्धा कहकहवि विवोलिया मे रयो।
१D चामंवि। . CE दिहो। ५ A समनासार, D sec. m.
. CE पो। ४CE CD inserth मर।
।