________________
२६]
सत्तमो भयो।
868
भोजललग्गमरगयमजहहरियायमाणसियामरं । मियचमरदण्डचामौयरपहापिश्चरहायं । अदायगयविरायन्तपवरमणिरयणहारनिउनम्बं । हारनिउरुम्बलम्बियकवणमय कहिणीजालं ॥ जालन्नर निन्तपरिष्फुरन्नदौसन्नविविहमणिकिरणं । मणिकिरणुजलमउडाहि कणयपडिमाहि पञ्जुनं ॥ दिट्ठा व तेण 'तेहि य नित्थिलभवलवा नहिं गणियो । मिरिमरिमरूवमोहा गुणरयणविभूसिया मोया ॥ श्रामीण ममणोवामियाहि तह माहुणौहि परिकिला । संपुषमुहमिया निमि ब्व नकत्तपन्तोहिं ॥ "विच्छढरोमतिमिरा फुरन्तबिम्बाहरारणछाया । अमियनाराहरणा रणिविरामे व पुवदिमा ॥ धवलपडपाउयङ्गौ तिव्वतबोस्लुग्गमुद्धमुख्यन्दा । जलरहियालणजलहरपडलपिहिय व मरयनिमा ।
पहिन्दिया राणा भयवई । विमुझं कुसमरिम, उग्गाहियो धूवो। करयलकयचलिडं निवडियो चलणस, उबविट्ठो कुट्टिमतले। पत्थुषा धमकहा ॥
एत्यन्तरंमि सममिलिया चेव ममागया बधदेवमागरमामा मत्यवाहपुत्ता। पणमिऊण भयवई भणियं मागरेण । २. महाराय, न एत्य खेवो काययो ति। दिट्ट मा समय
( पिमय, E पिम। २ AD पच्चन। • BCE निषा-विचित्र।
IBD नियं। Y CEची. Bयो।