________________
BES
समराइचकहा।
[संक्षेपे १४
जात्रो उचियममएणं। पट्टावियं च से नामं विसेणे ति। पदकन्नो कोड कालो। वडियो कुमारसेणो देहोवचएणं कलाकलावेण थ। अत्वि य इमम्म पौई विसेणकुमारे, न उण तम्म दयरंमि।
अनया य समुद्वारो नयरोए जयजयरवो, अहिट्ठियं । महयवं सरमिहविजाहरेहिं, निवग्यिा कुसुमखुट्टौ। तत्रो राणा भणियं। भो भो किमेयं ति गमिऊण लई संवाएह। तो गबेमिजण निवेदयं मे पडिहारेणं। देव, ममुष्पत्रमेत्य भूयभविम्मवत्तमाणत्यगाइयं मयललोयालोविमयं माहुणोए केवलनाणं ति पाणन्दिया नयरौ, पमुदया सुरसिद्ध- ।। विश्वाहरा थुणन्ति मडरवग्रहिं । एवं मोऊण देवो पमाणं ति। तो हरिमित्रो राया पयट्टो वन्दणनिमित्तं भयवईए।
पत्तो य मो कमेणं पडिम्मयं धमनिहियचित्तो। वरमिप्पिमिणमन्वम्मनिषियं सुरविमाणं वा ॥ निलफलिहकाय' कञ्चणकयवालिकयपरिकेवें । " पार्यालयविज्जवलथं मरयम्बु हरस्म मिहरं वा ॥ विप्फुरियजञ्चकचकिििणकिरणणुरश्चियपडाय । रययमगिरिवरं पिव पवलियमहोमहिमणाहं ॥ कयविमलफलिहनियलकोट्टिममंकन्तकश्चमात्य । चम्मोवियविदुमकिरणरत्तमुत्ताहलोजलं ॥
RCE सायं।