SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भयो। सत्ताणं सुहं दवं च । सम्वे सत्ता सुहं प्रशिक्षसन्ति, न दुखें। मूलं पुण रमस्म धम्मो । तम्म परिणामो सुरूवया पियसमागमसहाई मोहग्गं भारोग्गया विउला य भोया । ता अवलम्बेहि सयलमोखनिहाणभूयं धर्म, पायरस मेक्ति, । बढेहि दाणं, करेहि मव्वमत्तेस दयं ति। विजएण चिनियं । ममुष्पवं दमाम मरणभयं, प्रो एवं भणार । ता कहिं वञ्चर ति। चिन्तिऊण भणियं च णेण। भयवं, जे तुम पाणवेमि । अनं च। जयप्पभूरमेव पडिवत्रो तुम वौय रागभामियं धर्ष, तयप्पभूइमेव श्राढत्नं मए दम। भयवया १० भणियं । मोहणं कयं 'तए । तत्रो कपि वेलं पजवासिजण पविट्ठो नयरिं। चिन्तियं च णेण । अन्जेव एवं दरावारं वावाएमि । पसन्ने वि भयवन्ते पुक्कयकिषिटकम्मपरिणई वेत्थ कारणं विजयस्म । भणियं च प्रदकिमिटुकमाणवेयणे जो उ हो परिणामो । सो मंकिलिट्टकम्यस्म कारणं जमिह पाएण ॥ समागया रयणौ। भणिया य राणा पुष्वपेमिया वावायगपुरिमा। अरे अन्नं तं दरायारं वावाएमो नि पडिसायमणेति। अत्यमित्रो मियको। करवयपुरिमपरि वारित्रो गयो जयाणगारममौवं विजत्रो : दिट्ठी व णेण १. निवायसरणपदोवो ब्व मज्माणमंगत्रो भयवं । निश्वाणुहाव कसाचोयएणं च कडियं मण्डलग्गं । अस्यियरं गहियो BD ति।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy