________________
..२
समराइचकहा।
[संक्षेपे ५०४
दहण स्वेज जिणधमपडिबोहो' ति 'अवस्मभवियम्ययानिश्रोएण अणुनविय गुरुं करवयसमाङपरिवारित्रो मयणासोयणनिमित्तं कायन्दिं चेव गश्री जयाणगारो। निवेदयं रारणो। कुवित्रो एसो वावायगपुरिमाणं। महाविया णेणं पुछिया य। अरे कत्य वा कई वा तमेहिं मो समणग- । स्वधारी वेरिनो मे वावारो ति। तो तेहिं विनायनयागमणेहिं भणियं । देव, नन्दिवद्धणे मत्रिवेसे । केसासंकारविगमेण न पञ्चभिन्नात्रो अन्वेहिं। तो पुछियो तत्य एगो समणगो ‘कहिं कयमो वा एत्य जत्रो' ति। तेण भणिवं। एत्य नागदेवहरए जो एम प्राणमुवगत्रो ति। . सत्रो 'मुत्रमेव तमुन्नाणं' ति गन्तूण वावारो पन्देहिं । रावण भणियं । अन्नो कोद तवस्मौ तु हिं वावारो, सो उण महापावो इहागो ति। तेहिं भणियं। देव, न सम्म वियाणामो। राणा भणियं । किं ‘गयं एत्थ संपयं वावाएरमामो' । पडिस्मयं च हिं। निग्गत्रो य एसो १५ नियमन्दिरानो भयवनदंमणनिमित्तं। दिवो ऐण भयवं वन्दियो य । धमलाहियो य भयवया । कहिषो से सम्बाभासिषो धमो। न विरत्तो एसो संसारवासात्रो ति मुणिषो से अहिप्पात्रो। भणिो य एसो। महाराय, अवगयं व तए एयं, जहा कम्पपरिणामफल संसारियाण ..
१D मार गि, Eom.
E om.
BD विवर।