________________
समराइचकहा।
समराइचकहा।
[संक्षेपे १४६
पत्ता व पेयवर्ण । प्रालिहियमणेण तत्वेगदेमंमि मण्ड, ममप्पियं च मे मण्डखग्गं, जालित्रो जसणो। भणियं च तेण । वयंस, अप्पमत्तेण होयध्वं ति। पडिस्मयं भए। पारहो तेण मन्तजावो। तो थेववेलाए चेव दिट्ठा मए गरुयनियम्बवहणायाम गौणमझा पहिणवुभित्रकढिणथण- । विरायन्नाचत्यला संपुषमयचञ्छणमुहौ वियमियकन्दो'नयणमोहा सरतस्कुसुममालाविहमिरं धोलमुम्बहन्तौ परिपायमजयकुसुमवला 'पवणधुयवसणपयर्ड जरुजुयलं ठएन्तौ गवणयसानो ममोवयमाणा जककाय ति। तयो मए चिन्तियं । अहो महापहावया मन्तम । तौए पणमित्रो ।। मिसेणो, भणित्रो य मबहुमाणं। भववं, किं पुण मे समरणपत्रोयणं ति । तेण भणियं। न किंचि पर्व, पवि व दिग्बईमणाणुराई मे पियवयंमो । तमो नौए मं पुलोडजण भणियं । भह, परितट्ठा ते पहं दमेण दिब्बदसणाणराएण ; ता किं ते पियं करोमि ति। म भणियं । तुह दंमणाम्रो ।" वि प्रवरं पियं नि । तौए भणियं । तहावि प्रमोहदंमणाश्रो देवयात्रो : गेहाति एवं नयणमोहणं पडरयणं ति। तो मए मसंभमसंभामणमणिग्रोवरोहेण पणमिऊण तोसे चलणजयवं मबजमाणं व गहियं रम। गया जखकाया। पविट्ठा परे पभायाए रवणौए नयरं । ता एवं पाविषो ति। ..
१BE: पिप। ACE बयस्म। १CE: aditi और। LA('दोष. D कंदोडदोरे। BE पयाय. । .B ममोयरमाण।