________________
१६]
पचमो भयो।
२२९
तेए भणियं, 'पविग्यं कुमारस' । उक्लद्धं जाणवतं, पमाहिवं कारणिज्नं। उवणेत्रो च मे फुरनाभासरायो महापमाणे अन्नमहिणवो पडो। भणियं च तेष। कुमार, मकोउयं ति करिजण गेपहाशि एवं नयणमोह- . ' पाभिहाणं पडरयणं ति। मण् भणियं 'कौरमं कोउगं'
ति। तेण भणियं । इमेण पछारयमरौरो न दीमद नवणेहि पुरिमो ति। मए विवामियं जाव तहेव त्ति । ममुष्पवंच मे कोयं । भणित्रो मणोरहदत्तो । वयंम, कई पुण तए
एम पावित्री त्ति । तेण भणयं । सुण । १. दहेवागयम्म ममुप्पन्ना मे पौई पाषान्द उरवामिणा
मिद्धविजापोपण मिहमेणाभिहाणेणं मिडउनेण । भणियो य मो मए । वयंम', को उण दह विख्यामाहणंमि परमत्यो : किं स्वर मच्चमेवा दिव्वमेवात्रो न व ति। तेण भणियं ।
जहुत्तयारिणो हवर ति। म भणियं । वयंम, महन्त मे १५ कोउयं ; ता दंमेहि मे दिव्वविखमियं नि । तेण भणियं ।
वमियं,' किं तु कायब्वं मण्डलं। मए भणियं करे वयंमो' । तेण भणियं । जड एवं, ना मंजत्नौकरेह मिट्टत्यमादयं मण्डस्लोवगरणं । मपाइयं मए। तो अत्यमिए
दिण यो वियथिए अन्धयारे रडग्लस निमायरस घेतण १. मण्डलोवगरणं विणिग्गया अन दवे वि नवरात्रो नि।
IE om.
AC बस।
मेय.