________________
१५०]
पचमो भवो।
१२॥
विगहाएसो' ति। पवितहाएको व मो भयवं, न मस्तिो य भवको दुराधारारमहो अक्तिहस्यगेकि विवादिनिमि
हिं। ता किं एरण 'पक्षावपाएण। माहेषि, कहं पुण इमं ववत्यियं ; जेण विनवेमि महाराथम्म । भए भणि। . । भह, किमहं माहेमिः पम्बा एत्य पमाणं । तेन भणियं ।
कुमार, न तुम एत्य दोसो, दट्टा य मा पाव क्ति मामाची निचियमिणं, 'विसेमं नावगच्छामि। ता कि ममेरा। एवं चेव एयं विनवेमि महारायम : तत्रो मो चेव एत्य प्रक
सहिस्सर ति । भणिऊण उद्विषो विणयंधरो, धरित्रो मए 1. भुयादण्डे, णित्रो य। भह, पलं अम्बाए उवरि मरम्भेण ।
चञ्चलं जीवियं । न खलु एवं बहुमत्रिण राख्यणमकिलेखकरणं जुब्जद । विणयंधरेण भणियं। कुमार, पुत्तो तुम महारायजसवमणो, किमेत्य अवरं भयौया। पत्री व मे तौए पावाए उवरि कोवो। ता करेहि पमायं : मुध मंजेण ५ विनवेमि एयं वरयरं देवम। मए भणियं । पमिमिणा निम्बन्धेण। तेष भणियं । कुमार, अवम्ममिणं मा देवमा विववियव ति। मए भणियं । भह, जर एवं, ना पवम्म मण वि अप्पा वावारयम्बो ति। एयमायशिजण बाहुबोयणो
विमलो विणयंधरो । भणियंरोण । अहो देवम अमि .. कियकारिया, जरमं पुरिमरयणमेवं मंभावौथा। धिपत्य
पक्षा।
Pा रिमेम।