SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ समराहचकहा। [संक्षेपे १५१ दमौए चिन्ताए। अविवेवबडला विमयविसमालसा ईमौ चेव ममिलिया होर। यह कहं पुण महाराएष तौए वयणी एयमेवं सेव पडिवत्रं ति। अहवा ईसी मे प्रवत्या. जेण मंभवद एवं पि। विमिम्मगारौणि किल जोवणाणि हवन्ति। दृट्ठा य मा महारायस्म । ता किमेत्य । जुत्तं नि । किं माहेमि जट्टियं महारायम्म । अहवा वावारज्जर मा तवमिणो अवम्मं महाराएण। न कयं च मे' ममौहियं। ता कहमन्नं पि अणत्थं से मंपाडेमि। माहिन्नमाणे य मदनणा मे कुक्षहरम्म। तहावि वरं मरमणा, न उण परपौड त्ति । चिन्तयन्तो भणिश्रो विणायं- ।. धरेण । ता पारमउ कुमारो, किं मण् एत्थ कायव्वं ति। मण भणियं । भह, पापमयारो तुम, ता मंपाडेहि राय मामण : किं वा मण् दगयारेण कुल्लफंमणेण जौवमाणेपण ति। श्रद्धाण किक्कियं मिरिहराभिहाणेण रायमग्गचारिणा नरेणं ति। नियकहापडिबद्धं च गयमग्गगामिएहिं महया " महेणं मंपियं बम्भणेहि भो कि बहुणा, न एम दोमयारो, त्य अन्ले 'कोमविमण पञ्चाएमो'। एयमायलिऊण भणियं विणयंधरेण। कुमार, न तुम दरायारो, जो जपियं मिडाएसेण 'निहोमवत्थुविमत्रो विरलो ते 'रत्रा १॥ रसौ। नि। VAE कोससब., कोसवः। OR Insert रस। ३ ) में। ५) चंद हिं। ABE विदिशो, ॥ दियो।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy