________________
१९६]
-
परमो भवो।
'माया पासमाहणेण जसोवरदेवो। पुजाविध तेण परे किमेयं ति। माडियं च से रायपुरिसेति। भणियं । तेण । घरे मए पवावाइयंमि को मरणागयवच्छ वावाएर ति निवेएह तायस्म। तो उवसामानोहणं, निवरचं . ५ राहणो, 'अवहौरियं च तेण । भह, वौमत्वो गवाहिति बडमाणिऊण" कुलउत्तयं गत्रो कुमारो। "तकरं पूरजण प्रणमामिऊण य तं पत्तो दुमासमेतण कालेण कुलाउनको जयत्वलं । पसूया से परिणौ । नाचो मे दारो : मो षण,
कुमार, प्रहं चेव । ता एवं मयलमत्तोवगारगो वि विसेमत्रो ' . उवयारौ ते पिया नायस्य अम्बाए ममं च ति। निवेश्य
कुमारम्म. कारणं पुण दमं । अन्य वस्तु ममागयमेत्तो व ईमाणचन्दो महाराश्रो वाहियात्रौत्रो पविट्ठो अणावरगे। दिवा य तेण करमहविलिहियाणा बाहजमधोयकवोल
पत्तलेहा पणङ्गबई', भणिया य 'सन्दरि, किमेयं नि । १५ तौए भणियं । मौलपरिरकणविवाघो। राणा भणियं ।
माहेउ सुन्दरी, कम्म समरियं कयोण । तौए भणियं ।
Dadds महागरपुलो।
+ Dails ३बारावियं महाराणा भर.
मविकण Daddनपनापायनं।
om.नं पत्नो। B has the following passage. सुर्य में विजयाव मयामाचो जला विजवावी पुन जोधनियाजियनी धांजस नाम पि उमरिसर रिसबम पासोको बामपि मयसं नस पाकित करना , निप्पर मेला म सान्दो , etc: ACE have देगो instead of tसाम । - I) मनो।