SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ १२. समराचकहा। समराश्चकहा। [संक्षेपे ११. जर वञ्चमि पाया मरणं वा सुरवर पयत्तणं । सोसि जलनिहिं वा तहावि 'जौवं न पावेमि ॥ कुलउत्तएण भणियं। भह, किं करमणेणं। तेहिं भपियं। परदबावहारेणं देवमामणकमो ति। कुडत्तएण भणियं। भा, मरणागयपरिवठवणं चोररकणं च दुवे वि विङ्काः । तहावि अमुणिजण परमत्यं पजिवन मए रमस्म सरणं । एवं च ठिए ममाणे भहा पमाणं ति। तेहि भणियं । भो कुखपतय, जर पन्ने पमाणं, ना समषेहि एवं पावकव्यं, मा पवबेहि देवकोवाणलजालावलौए पयङ्गत्तणं। कुलउत्तएण भणियं । 'न दिमो मधुरिमाण मग्गो, जं मरणागो १. ममणियर। तेहिं भणियं । जर एवं, परिरकेहि एवं; बला गेलामो ति । तेण भणियं । को मम पाणेसु धरनोस एवं गेहर सि। भणिऊण मग्गियं मण्डलग्गं कुखउत्तएण, मनको य से परिवारो। तत्रो रायपुरिसेहिं 'मा अवराषियं भविस्मर' ति चिन्तिजण निग्गया रायपुरिमा। " निवरयं महारावरम । भणियं च तेण । मासणाइकन पि मे मरणगचं ति रकर; 'ता सई वावाएह ति। तो समागयं परिचयर गरिन्दमारणं, वेढिया कुलउत्तवरमावासभूमौ, पयामापोहणं ॥ एत्वन्तरंमि ममागषो वाहियालोको A बायं, जौयं । मेगानि। परिवणं। Au, Main. m. CBI) मार। E adds भा। Dails ना। १Bावास।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy