________________
१२.
समराचकहा।
समराश्चकहा।
[संक्षेपे ११.
जर वञ्चमि पाया मरणं वा सुरवर पयत्तणं ।
सोसि जलनिहिं वा तहावि 'जौवं न पावेमि ॥ कुलउत्तएण भणियं। भह, किं करमणेणं। तेहिं भपियं। परदबावहारेणं देवमामणकमो ति। कुडत्तएण भणियं। भा, मरणागयपरिवठवणं चोररकणं च दुवे वि विङ्काः । तहावि अमुणिजण परमत्यं पजिवन मए रमस्म सरणं । एवं च ठिए ममाणे भहा पमाणं ति। तेहि भणियं । भो कुखपतय, जर पन्ने पमाणं, ना समषेहि एवं पावकव्यं, मा पवबेहि देवकोवाणलजालावलौए पयङ्गत्तणं। कुलउत्तएण भणियं । 'न दिमो मधुरिमाण मग्गो, जं मरणागो १. ममणियर। तेहिं भणियं । जर एवं, परिरकेहि एवं; बला गेलामो ति । तेण भणियं । को मम पाणेसु धरनोस एवं गेहर सि। भणिऊण मग्गियं मण्डलग्गं कुखउत्तएण, मनको य से परिवारो। तत्रो रायपुरिसेहिं 'मा अवराषियं भविस्मर' ति चिन्तिजण निग्गया रायपुरिमा। " निवरयं महारावरम । भणियं च तेण । मासणाइकन पि मे मरणगचं ति रकर; 'ता सई वावाएह ति। तो समागयं परिचयर गरिन्दमारणं, वेढिया कुलउत्तवरमावासभूमौ, पयामापोहणं ॥ एत्वन्तरंमि ममागषो वाहियालोको
A बायं, जौयं । मेगानि।
परिवणं। Au, Main. m.
CBI) मार।
E adds भा। Dails ना।
१Bावास।