SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३१० समराइचकहा। [संक्षेपे ६५ समयमा विय अण्णाचिकौयं भवत्यन्तरमणुहवन्तौ समुडिया एमा। तो मए भणियं । मागयं वमन्तवाचौए। सन्दरि, पलं मंभमेण। एत्यन्तरंमि तं चेवामणमुदंसिऊण भणियं पणङ्ग सन्दरोए। उवविमउ कुमारो। विलामवर श्रामण क्ति बहमाणेण उवविट्ठो अहं । उवणौयं च मे कलधोयमयतषि- । थाए तम्बोलं। तं च घेत्तण भणियं मए । उवविमउ रायधूप त्ति । उवविट्ठा एमा। 'ठियाणि कंचि वेलं ।। एत्यन्तरंमि ममागत्रो मित्तभूई नाम कत्रोउरमहलो। पणमित्रो अहं तेण, मए विय अहिवारी । भणियं च तेणा । विलामवर, महारात्री पाणवेद। विसमरिया ते वौणाप- १. घोगा। कुवित्रो अहं कम। ता लहं समरेहि 'पन्न पुए नए वीणा वाड्यब्व' ति। तो 'जं महाराषो प्राणवेर' त्ति भणिऊण निग्गया लहुँ । अर कञ्चयममेया मणे हमारत्तकमणधवलेहिं । नयणेषि अऐक पेछन्तो वलियतारेकिं॥ ॥ मन्थरगईए वियलन्नवत्यमबद्ध मुहलमणिरमण । मयपामरघायभौय ब्व वेवमाणौ गया भवणं ॥ ती वसभरणा भणियं। "वयस्म, एहि गामो; "विणा विलामवईए किमिहचिट्टिएणं ति। निग्गया पानी, BDaldawो भपि मदरसाययं मवरसयस। वाम। CEलिया ।डिया 1 Dadd गाविषयो। Ba
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy