________________
३१०
समराइचकहा।
[संक्षेपे ६५
समयमा विय अण्णाचिकौयं भवत्यन्तरमणुहवन्तौ समुडिया एमा। तो मए भणियं । मागयं वमन्तवाचौए। सन्दरि, पलं मंभमेण। एत्यन्तरंमि तं चेवामणमुदंसिऊण भणियं पणङ्ग सन्दरोए। उवविमउ कुमारो। विलामवर श्रामण क्ति बहमाणेण उवविट्ठो अहं । उवणौयं च मे कलधोयमयतषि- । थाए तम्बोलं। तं च घेत्तण भणियं मए । उवविमउ रायधूप त्ति । उवविट्ठा एमा। 'ठियाणि कंचि वेलं ।।
एत्यन्तरंमि ममागत्रो मित्तभूई नाम कत्रोउरमहलो। पणमित्रो अहं तेण, मए विय अहिवारी । भणियं च तेणा । विलामवर, महारात्री पाणवेद। विसमरिया ते वौणाप- १. घोगा। कुवित्रो अहं कम। ता लहं समरेहि 'पन्न पुए नए वीणा वाड्यब्व' ति। तो 'जं महाराषो प्राणवेर' त्ति भणिऊण निग्गया लहुँ ।
अर कञ्चयममेया मणे हमारत्तकमणधवलेहिं । नयणेषि अऐक पेछन्तो वलियतारेकिं॥ ॥ मन्थरगईए वियलन्नवत्यमबद्ध मुहलमणिरमण ।
मयपामरघायभौय ब्व वेवमाणौ गया भवणं ॥ ती वसभरणा भणियं। "वयस्म, एहि गामो; "विणा विलामवईए किमिहचिट्टिएणं ति। निग्गया पानी,
BDaldawो भपि मदरसाययं मवरसयस। वाम।
CEलिया ।डिया 1 Dadd गाविषयो।
Ba