________________
पक्षमो भवो।
विणिज्जियनन्दबिम्बमोहेहिं मोयपालवावयंम पउियपरिने गडपाहिं, विद्धनवकुवलयदलकन्तिमकुमालेहिं सुपनालेहिं दमणगोयरावडियजणमणाणन्दणेहि नयणेकिं. महकमोलदरहियमियमण्डलमिहेण समिणिद्धामयालले । निडालवट्टणं, वयणाणकवेहिं जच्चतवणिवतलवत्तियामणाहिं
अपियवयणासवणेहिं मवणेहिं. जिणाणलगानामयणधूमुग्गारे पिव कमिणाकुडिनेणं मालईकुसम दामसरहिगधायड़ियभमन्नमुहलभमरोलिपरियएणं केमकणावेणं,
निजयणेसन्दरपरमाणुविणिभियं पिव अपडिकवं कवमोई १. वहनी, ईभिविमियारद्धमहियणकलापबन्धा विमलमाणिक"पजुसकणयामणोवविट्ठा विसामवर ति । तो 'तं दडूण
मोहतिमिरदोसेण अणिरूविजण परमत्यं परिकपनहियचं फुरनवाजुयलो परिचिन्मिउं पयत्तो। किह
पोहामियमरसन्दरिकवारमयं विणिप्रियं दटुं । विहिणो वि मूणमेयं बङमाणो त्रासि अप्पाणे ॥ एमा चावायडणवियर मुणिऊण व विहिणा । जणहियथभेयणमा विणिभिथा इत्यपि च ॥ एत्वरं मि ममागचो मे अहं दमणगोयरं, पुसरो य नौए ममिणेहमारतकमणधवलेहि सन्तारण नयहिं ।
D.मब.. B.परिमावस्यामा। .mom दाम। D बिपिवि।
• BD सामोपदोसेष।
." मावलि . B पचन।