________________
॥ पञ्चमो भवो ॥
--
-
do
अत्यि रहेव जम्नुहौवे दौवे भारहे वासे कापन्दी नाम नयरौ; जौए समुद्दढेमा विय पायगाहालात्रो परिहारो, पम्वयाजणमणो विष परपुरिमालाणिनो पागारो, धरिणहरकन्दराई विथ मौहवालयसमडामिया । दवारतोरणाई, मरयजलहरुक्केरा' विय धवक्षाभोथसन्दरा पामाया । अवि य दियहपियविरहखिनो जौष पत्रोमि कुलवहमत्यो । दूमिन्जर जालन्तरपडिएहि मिया किरणेहिं ॥ गुरुयणविणउजुत्तो पईयणवच्छलो सहाभिगमो ।
धमत्थसाहपाई जौ जणो गुणनिही वसर ॥ तौए प्रण्डियमियभुयपरकमो सूरतेत्रो नाम राया ।
जंमि रणवामरेसं विमालवंसंमि वियडकउयंमि । प्रत्यधरारमिहरे व सूरतेत्रो परिकलित्रो ॥
सम्म च मयसम्र पहाणा रुवि व कुसमचावरिण १५ सौसावई नाम भारिया। तम्म राहणो रमौए मह विमय
सहमणुहवन्तरमा परबतो कोर कालो ।
D.
रा