________________
२९
समराहा
[संक्षेपे ६११
परिवाषणमहमुबहलेणं 'कयार न तर रायपुरषो माहिउं पोयणं, ना वौमत्था मास्मिाई' ति कुलप्पवाहपरियाणणनिमित्तं पेपित्रो रारणा पुरुभहमन्तरेण एयवइयरपडिगद्यले हसणाहो. लेहवाहो। रकाविया एमा, पददियई पुच्छावए नरवई, न य किंधि पर ति।। धागचो लेहवात्रो, समप्पिो तेण पडिले हो, वारणे रावण । लिहियं च तत्थ । अस्थि मे धूया धणसिरौं' कुलदूमा य । तत्री राणा चिन्तियं । असंसर्थ कथमिमिमौए: अकब्जायरणमौला चेव एमा महापावा । अहो से मूढया अहो महापावकमाणहाणं ग्रहो कूरहिययया हो ।' प्रणालोइयत्तणं । तहा वि 'अवमा इत्थिय' त्ति धाडिया ोण मरजात्रो । गच्छमाणै य वासरन्ने तपहाछुहाभिभूया पसत्ता गामदेउसममौवे । उक्का भुयङ्गमेणं । महापरिकिलेसेण विमुक्का जौविएणं । उववना य एमा मरिजण वायप्पभाए पुढवौए मत्तमागरोवमट्टिई नारगो ति ॥ १५ वकायं भणियं धणधणमिरिमो' एत्य परभन्ना। जयविजया य महोयर एत्तो एयं पवकामि ॥
चउत्यं भवग्गहणं समनं ॥
B adds UTAI
मारपसार लि।
p Dom.
D.खो।