________________
२६४
समराइचकहा।
[संक्षेपे (३५
नारंमि उवलको चेरिथाए जयामणुजोत्रो । किमेयं ति वियपिऊण पसता व एसा । पहाया रयण । तो काजण देवयाए पूर्व मंमाणिजण कायरे पत्थिया धणसिरौ मगिरं । दिडो य पन्थे वावो रिमौ धमिरौए कमायरेहि चेडियाए । 'भणियं च णेहिं । ग्रहो केण एवं ववसियं ति। जंपियं धणपिरोए 'न-याणामि' ति।
समुपत्रो जियाए वियप्पो । पेमिया अहं भयवो बोमणनिमित्तं, निग्गया य एसा पद्धरत्तममए, उवलको व मए तौए चेव वेलाए उज्जोवो । ता न-याणामो कहमेयं; ममि, जोया अहं एयाए महापावदेसंमि । "एवं १० चिन्तयन्तो पविट्ठा मह धणमिरौए गेहं ति ॥
एत्यनारंमि अागो सागरियो। दिट्टो य णेणं 'पि अट्टिमेत्तसेमो मुणिवरो। चिन्तियं च पोण । श्रहो मे अश्या । परिवत्रो अहं करमर किलिट्ठमत्तम भगवयो अवसग्गकरणेण महायभावं । पाडिनो मए अप्पा दोग्गईए । १। ता निवेएमि एवं नरवदस्म । श्रद्धजामोत्ते व वासरे गरो मरवरसमौवं । निवेश्यमणेण । कुवित्रो राया । निउत्तो ऐण दवासियो 'परे सड रिमिषायगं सहर
-
-
..
- .
-
..-..
- ...
-
-
( ACEबावति।
AC um. this clause', • Acadd भरिय समिरोर। HACE om, this clause. • ACR on गयो परवरसमौर्य।
(ACDE om.