________________
११०]
पसत्यो भवो।
२९५
जसपो, विको भवयं जमणवालावलीए । संजात्रो से करणपहाणतणेण प्राणजोयसकमो। किा? . चिन्नर व मो भगवं काउमग्गमि प्रचलिथसहायो । पणुथम्यागचित्तो जलिए जलथूमि उणान्नो ॥ इस धवा सप्पुरिमा जे नवरमणुतरं गया मोकं । जन्दा ते जौवाणं न कारणं कमबन्धस्म ॥ एसो उ मोहवसको कोई में पाविजण कुगईए। वञ्चिहिर हो कहूं कई बहुदुरूपउराए । पहमेयरम निमित्तं दोग्गरगमणे निमित्तविरहेण । न र कम्नमिट्टी भणियमिणं खोयना हेण ॥ मोएमि न मियदेहं एवं मोएमि मोहपरत । जिणवयणबाहिरमहं दखसमुइंमि निवड । मोहवमयाण अहवा केत्तियमेयर किलिमत्ताण ।
एमो मोहमहावो धिरत्यु संसारवासम्म ॥ ॥ दच सो सहपरिणामो तौए विणिवारो उ पावाए । पबरमसागराज उववको सबकपंमि
सो च मा धणमिरौ ममयमा विथ गया 'पण्डियाययणं, पविसमाणे य वेदया ज्यिाए । भणिया पतौर।
मामिणि, कहिं गया पामि । तौए भणियं । न करिधि, । • परं "पहरतमंझाए 'भयवईए पयाहिणं कथं ति। एत्य
B B..।
.BU मे। HD भयो।
CD चरिवार।