________________
११.]
पउत्यो भयो।
२९५
एषो व मो नन्दो गोसे तमपेचिजण पणमिरिममेषो' सरिजण जसनितिौए क्यणेणं 'चौदम्बशोहेण व अगणिजण मेडिधणकया सुकथा कोसम्बिं पागको
त्ति । ममुहदत्तनामपरिवक्तेणं च ठिषो नौए व नव। रौए ॥ उचियसमएणं र पविट्ठो भयवं गोयरे, नत्य विच नन्दयगिहं । दिट्ठो धणमिरौए पचभिवायो य । चिन्ति च तौए। कहं न विवस्रो चेव मो समुहमाझे वि। अहो मे पात्रथा, जं पुणो वि एसो दिट्टो ति । अहवा नहा करेमि
संपयं, जहा न पुणे जोवर ति । एत्यन्तरंमि परबतो । जायणासमत्रो ति। निग्गत्रो भयवं। पश्यियरं से पत्रो
समावना । 'पञ्चभिमाया अहं, बहा कई मिग्यमेव निग्गो" ति चिन्तिजण पेमिया 'चडी। इसा, कहिं पुण एम ममणो ठिो ति ममं वियाणिजण लडं मे संवाएहि। तौए भणियं 'जमामिणौ पाएवेर' ति भणिजण निग्गया " पेडौ, बग्गा 'एयम्म मग्गो । निययममएणं च निग्गयो भयवं। न पडुप्पो व से जोषिको बाहारो, गत्रो नयरिदेवयापडिबळू उजाणारं । एत्यारंमि भोगाडा
परिमा, ठिो भयवं काउम्मग्गेण । तो कंचि कामं .. . . ..- -.--------------- - -.. ---...----- -- । E adds वि। . B सरि। Bit., बोय । ४ B •रिवतंबाखर, •परिपतका " ACE om. all from भy down to निणयो। दागे। .ACDE दे।
CACE om.
(B) पसा