________________
समराहपकाहा।
[संक्षेपे ५६४
पणङ्गो वि व अणवसंकष्पमूलो परिपरि पणजसंक
हिं भाविए वौवरागवयणे अवलहे पसममुहसावे अमुषनाण गुरुपायमूकं चिन्तयन्ताण परिवखभावणं कहं पावर ति । किं वा मणोहरतं विसयाणं । पोग्गलपरिणामा हि एए फरिपरमस्वगन्धमहा; विचित्तपरिणामा पोग्गला सहा । वि होजण असहा इवन्ति, श्रमश वि व सहा ; किंवा एएहिं अत्तणो प्रत्यारभएकिं; न एएमि मंजोत्रो परमत्यत्रो मुहहेज, अवि य दस्कहेज ; 'घमंजोए च निषयमश्वपच्चामबयाए पाणिणो परमत्यत्रो सुई' ति मत्रमाणं कति पायन्ति विभव ति। ता किं एरणा। ताथप- १. वो चेव मे पविग्धं भविस्मर क्ति ।
यो पउिसयं तेण, दवावियं च धोमणापुब्वयं मतदाणं, कराविया अट्टाहिया मरिमा। तत्रो महापुरिमनिकमणविहीए अवापिरममेषो पत्रेणं । पहाणपरिवणेण पवयो धणो जसोहराथरिचममौवे पवन ति
॥ परसन्नो कोर कालो । प्रतिनियं "मुक्तं, अभत्यो किरियाकसावो, भावियाची भावणो, वेरग्गारसयचो पवनो एगलविहारपरिमं। विरमाणो द गामे एगराचं नगरे पश्चरायविकारेणं ममागचो कोसम्मिं ।
PA परपि., B परिसि., C परिवति। P AB •मा, C मा। Acom.
४ B .
.