SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ समराहपकाहा। [संक्षेपे ५६४ पणङ्गो वि व अणवसंकष्पमूलो परिपरि पणजसंक हिं भाविए वौवरागवयणे अवलहे पसममुहसावे अमुषनाण गुरुपायमूकं चिन्तयन्ताण परिवखभावणं कहं पावर ति । किं वा मणोहरतं विसयाणं । पोग्गलपरिणामा हि एए फरिपरमस्वगन्धमहा; विचित्तपरिणामा पोग्गला सहा । वि होजण असहा इवन्ति, श्रमश वि व सहा ; किंवा एएहिं अत्तणो प्रत्यारभएकिं; न एएमि मंजोत्रो परमत्यत्रो मुहहेज, अवि य दस्कहेज ; 'घमंजोए च निषयमश्वपच्चामबयाए पाणिणो परमत्यत्रो सुई' ति मत्रमाणं कति पायन्ति विभव ति। ता किं एरणा। ताथप- १. वो चेव मे पविग्धं भविस्मर क्ति । यो पउिसयं तेण, दवावियं च धोमणापुब्वयं मतदाणं, कराविया अट्टाहिया मरिमा। तत्रो महापुरिमनिकमणविहीए अवापिरममेषो पत्रेणं । पहाणपरिवणेण पवयो धणो जसोहराथरिचममौवे पवन ति ॥ परसन्नो कोर कालो । प्रतिनियं "मुक्तं, अभत्यो किरियाकसावो, भावियाची भावणो, वेरग्गारसयचो पवनो एगलविहारपरिमं। विरमाणो द गामे एगराचं नगरे पश्चरायविकारेणं ममागचो कोसम्मिं । PA परपि., B परिसि., C परिवति। P AB •मा, C मा। Acom. ४ B . .
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy