SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ५२१] पउत्यो भवो। २७८ ता किं करेमि ति । तयो परमयनाणवतोयमूरेण भयवया भणियं । पलं ते 'मिणा संभारविवणेण तौए जवरि अणुबन्धेण । एवं वि मयसोयदुसरं कवि डं पम्वनं करेहि ति। तो गुरुगणणुभावेणं पालियं " समणतणं, कालमासे य मिद्धतविरिण करेजण काममुववनाई महमाराभिहाणे देवशोए। नत्य वि उवभुनिजण सुराज्यं पविजण देवलोयाची कोमलाए विमयंमि माएए नवरे विणयंधरम्म रखो सचि मईए महादेवीए अयत्ताए उववत्रो न्हि । जात्रो काम१० कमेणं । कयं च मे नामं जसोहरो त्ति । अभयमांजीव देवो वि चविऊण देवलोगात्रो पाडशिपुत्ते नयरे इमाणसेणम्म रारणे विजयाए महादेवौए कुचिसि धूयत्ताए ममुववो त्ति । जाया कालकमेणं । पट्टावियं च मे नाम विणयमा ति। वडियाई व अन्रे देशोवचएणं कलाकशा१५ वेण य ॥ पेसिया व मे मयंवरा माणमेणेषा विणयमई । सुयं च मए एवं। परितट्टो हियएणं । पत्ता य मा महया पउयरेणं, बहुमरिया ताएणं, पावामिया नयरबाहिं। कयं वद्धावणयं । गणावित्रो वारेवदियहो, ममागषो मे मणोरहेकिं। निव्वतं पहवणयं । पयट्टो प्रहं महाविभईए २० विषयमा परिणे। वजन्ते िविविहमङ्गलबरेकिं नवोणं Dadds पविषप्रा . ACE निवडोषः। • Bom. ४Eपरिवार।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy