________________
५२१]
पउत्यो भवो।
२७८
ता किं करेमि ति । तयो परमयनाणवतोयमूरेण भयवया भणियं । पलं ते 'मिणा संभारविवणेण तौए जवरि अणुबन्धेण । एवं वि मयसोयदुसरं कवि डं पम्वनं करेहि ति। तो गुरुगणणुभावेणं पालियं " समणतणं, कालमासे य मिद्धतविरिण करेजण काममुववनाई महमाराभिहाणे देवशोए।
नत्य वि उवभुनिजण सुराज्यं पविजण देवलोयाची कोमलाए विमयंमि माएए नवरे विणयंधरम्म रखो सचि
मईए महादेवीए अयत्ताए उववत्रो न्हि । जात्रो काम१० कमेणं । कयं च मे नामं जसोहरो त्ति । अभयमांजीव
देवो वि चविऊण देवलोगात्रो पाडशिपुत्ते नयरे इमाणसेणम्म रारणे विजयाए महादेवौए कुचिसि धूयत्ताए ममुववो त्ति । जाया कालकमेणं । पट्टावियं च मे नाम
विणयमा ति। वडियाई व अन्रे देशोवचएणं कलाकशा१५ वेण य ॥ पेसिया व मे मयंवरा माणमेणेषा विणयमई ।
सुयं च मए एवं। परितट्टो हियएणं । पत्ता य मा महया पउयरेणं, बहुमरिया ताएणं, पावामिया नयरबाहिं। कयं वद्धावणयं । गणावित्रो वारेवदियहो, ममागषो मे
मणोरहेकिं। निव्वतं पहवणयं । पयट्टो प्रहं महाविभईए २० विषयमा परिणे। वजन्ते िविविहमङ्गलबरेकिं नवोणं
Dadds पविषप्रा . ACE निवडोषः।
• Bom. ४Eपरिवार।