________________
२७
समराइचकहा।
[संक्षेपे ५०/
तत्रो तस्संभमेणं निवडियाद् धरणिवढे। हा किमेयमवरं ति मनमाणोहिं विकायं रायपत्तौहिं । वाहजससित्तगत चणे वरिं मुचमुवगया अम्बा । तत्रो लद्धाओ चेयणाश्रो, . विण्डा पन्हे, समासामिया अम्बा, वित्रत्तो राया। ताय, अणे मंसारकिलेसायासकारएहिं विसरहिं; अणुजाणहि । "ताव अन्हाणं पि सयलदुकविरेयणं ममणतणं ति। रावण भणियं । पहासुहं "देवाणुपियाई, मा पडिबन्धं करेह । तत्रो विजयवमणो' नियभारणेयम्म दाऊण र काऊण भट्टाहियामामहिमं मयसन्नेउरपहाणजणसमेत्रो घेत्तूण पन्हे अभिणिकन्ो राया। वित्तो मए भयवं सुदत्त- १० मुणिवरो। भयवं, करेह अणुग्गरं नयणावलौए धमकहाए ; पावेउ भयवत्रो पभावेण एमा वि मयलदकचिगिच्छयं जिणपणौयं धम्मं । भयवया भणियं । मोम, पविसको खु एमा धम्मकहाए । मंतपित्रो दमौए कब्जायरणपछासेवणाए कमवाही, बद्धं च तत्चपुढवौए परभवाउयं, अषो १५ पावियम्बमवम्म तौए नारयतणं, न पवनर य एसा महामोरो जिणधारयणं ति। तो मए चिन्तियं । बहो दारणविवागया कब्जायरणम्म, ईसी एम संसारमहावो ;
१ B correets सं., D pr. m. RACE om. were jutro, B bus uffali . B •पिया, I blots out the letter te • ACE om. परवा., Bi. marg. PACE भायो।
१D पौषि विविध ACE om.
ACE Iो । - Eom.