________________
२७.
समराहसकता।
समराकहा।
[संक्षेपे २७५
सरहिपउवासभरियमणोरोवणेषकण्यकच्चो तपियवरवारौसरविकुसुमपाइथमयणपूर्व सए विव सपरिवाराए नवणावलौए समडामियं वासगेहं ति । उवविट्ठो पारे । कंचि का गमेजण निगमो देवीपरियणो । थेववेशाए पसत्ता देवी। अहं च विसथसाविमुहियचित्तो वि नेहाणु- रागत्रो 'देवौ परिचरयया, एहहमेत्तं एत्य दुबरं' ति चिन्तयन्तो चिट्ठामि, जाव सा देवी 'पसुत्तो नरवर' त्ति मनमाण मोनूण पलामोरणा कोहिमतवं । समझा व उग्धाउिजण दुवारं निग्गया वासगेहात्रों। तो मए चिन्तियं । किं पुण एमा अवेचाए बिरबदुवारं निग्गय १० ति। नूणं मम भाविवित्रोगकायरा देशचायं क्वमिसार तितो प घेतण अमिवरं निग्गत्रो तौए पिट्ठो। गया व मा पासाथवालमा 'खुज्जयम ममौवं । उद्यविधी तौए खुल्यो । तत्रो मए चिन्तियं । "दो एयरमा माधिजण जहासमौहिणं करिस्मर ति। एत्वमरंमि घुमानालो- १५ यणेणं भणिवं खुब्जएणं। कौम तुम भव्य एसियात्रो वेशाचो ति। तत्रो मए पिनियं । । किमेयं अव्व ति संचवर । पावा परिवागमणा रमाए वेलाए देवी । पत्रो एवं मनि ति । होउ, परिवषणं सुमि । तो देवीए
Bोस। B , C explains भाग, समोर कोमिन सकारवासिय दुपार।
बनी। .EN AC बर।