________________
२.] :...
पत्यो भयो।
२९६
मात्यलणं, पहो विवेगो, पो पित्तणुषया', बहो धन्दापुवत्तक, हो समसुहदुकथा, सो एगमारतणं ति ॥
एत्वन्तरंमि निवेदो मे कालो मालपाडएकि। पढियं तेहिं। पामारजण ज्ययं कमेण परियहिजण व पयावं ।
उनोविजण भुवणं अत्यमर दिवायरो एहिं ॥ तो भए चिन्मियं । धिरत्यु जीवसोयरमएयम वि दिषयरस्म एगदिवसंमि व एत्तिया भवत्य ति। तत्रो
अहं प्रत्यारयामण्डवंमि कंचि कामं गमेऊण मियरजोहा५. पसाहियभुवणभवणे उद्दामकामिणीयणवियम्भियमयणपसरे
या पत्रोसे गो विलमणिरयणमालपदौवमणाई कुष्टि मविमुक्कवरसरहिकुसुमपयरं यहलकत्यूरियाविलितविमलमणिभितिं पवरदेवंगवत्यवोकारियकण्यखम्भ उज्जसविचितवत्यविरमयवियाणवं जरढविहुमायबडियपलरमणाई अत्यु। रियपवरबलौविक्षगण्डोवहाएवं विमलकसपोथम चोवणेय'हरपरिग्गरं जाम्बियसरविकुसमदामनियरं कणयमयमहमहेमधूवघउिचाउ पन्जलिव विरक्तधूमवत्तिनिवई एलकसाइंसपारावधमिडणमोहिवं विश्वकपूरवौग्यमातम्योपरम वरियविशेषणपुष विवितायएनिमियमणिवह
, CE Smपापबना। . D om. • B•पोष। LCDE मबार।
Eपिविषयावावर-बाप
Bom. wa, Di; marg.
B निषित, लि। ED.वरिया