________________
२६१]
चउत्यो भयो।
२५.
पायलं, हो विश्वनिषिवायचा; पहो से जोवणं, हो पण विजयो ति। ना धनो खु एको दहलो पनुवापणिज्जो ब । गो तस्म समौवं । वन्दियो गेण भयवं जसोहरो सेसमाहुणे च। दिनो से रावण धमलाहो सेस। साहषि । अवविट्ठो गुरुपायमूले । भणियं च तेणं ।
भयवं, किं पुण ते निव्वेयकारणं, वेण तमं रवि व पञ्चबाणे विसयसहमवहत्विजण पम्पव्वं पवनो सि । जसोहरेण भणियं। एगननिव्वेयकुलहरायो संसाराषो वि अवरं
निव्वेचकारणं ति । धणेण भणियं। भयवं पयशजणमाहारणे १० ख एस समारो; अषो विसेसकारणं पुछामि। जसोहरेण
णियं । विसेमो वि मामनमनगो पेव, तहा वि नियथमेव परियं मे निम्बेयकारणं ति । धणेण भणियं । करे भयवं अणुग्यहं, कहेउ अन्हाणं पि निदेयकारणं निषयचरियं ति। तत्रो जमोरेण 'कमाणागिई पमन्नास्वो प । एसो, कथार निवेयमुवगा' ति चिन्तिजण भणियं । मोम जर एवं, ता सुण ।
अत्यि रहेव वासे विशाला नाम नयरौ। नत्य पमरदत्तो नाम नरवई होत्था । एषो व तोयनवमभवमि
तमा पुत्तो मरिन्ददत्तो नाम पामाथि ति । अणणे च मे .. जोहरा, भव्वा य नयणति ति। ताचो व मे रवं
1 D चोरावरिष।
. DE पारे।
.D •णे।