________________
समराहका ।
समराइचकहा।
[संक्षेपे २४६
गणिजएकिं। चाहियो तेण । विदिया जणणिजया । भणियो व हिं। वच, असं तौए । अणुपिया ख मा पावकमा भवत्रो । न रेहर कप्पपायवे कविय कुवमिति । ता पत्रं समाणक्वालविवाहावं दारियं गवेमामो । न तए एत्य संतपियव्यं । न मुञ्चर मसौ जोगाए ति। तेण । भणियं । को एत्य अवसरो संतावस्म रिसो खनु संसारम
वो ति। तेहिं भणियं । माड माड, महापुरिसो खु तुमं । ता किं एत्व प्रवरं 'भौथए ति ॥
तत्रो कथा से गुरुर्वि धणदेव महिमा । निग्गयो धणे मा निमिति । पूणिो जखो, कया अस्थिजएपरिवतो। १० गो व भुतुक्तरसमए तथासवं चेव मिहत्यं नाम उजाणं । दिडो य तत्व प्रमोथपायवतलगत्रो हरियारपञ्चसमिरो' मणवाषकावगुत्तो गत्तिन्दित्री गुत्तबम्भयारौ ममो अकिक्षणे दिवगन्धो निरुवलेवो. किंबण, अट्ठारसमौलङ्गपस्मधारी अणेयमाङपरियो जसोहरो नाम कोमलाहि- १॥ वस्म विणयंधरस्म पुत्तो समणमोहो ति । तं च दगुण समुपको से पमोचो, विभिषो धमववसायो। चिन्तियं - पेणं । हो से वं. पहो चरियं; अहो से दित्ती, सो सोमया; पो से पुरिमयारो, बहो महवं; पो से
---.. | BD भौषर. and om. ति। . D adds परिवागे। . Bधी , E
.
.. .... ..... . Dadds मकस। LADE मि. मौली, B समि।
(B.परिपारितो।