________________
२१४
समराइचकहा।
[संक्षेपे १५
मयं निधोयमणुचिट्ठामि । निवेसावित्रो नमगौए भणियो य। पन सदिट्ट जीवलोयं करेहि, एवमवसाणो व ते एम सोयो । अव च। वयंसगा ने सावगा, तसामग्गियो व पोगमाकूरदिद्विणो अन्हे। रायमासणं चिमं अवमं संपाउथव्वं । वित्तो य पन्देहिं नरवई। बस वावारबमाणम 'सहपरिणामो मरउ' ति मुत्तमेत्तं अहिं समौघियत्यरूपाडणं काथवं ति। कत्रो य ने पमात्री राहण। ता पाणवेष अब्बो, किं ते मंपायर । धणेण चिनियं। पहो विमिट्टया पण्डालम्म । अहवा दोणमत्तवच्छलो परोवयारनिरत्रो अणुयन्पार म एम कचण्डालो, किंतु जाइचण्डालो । मन्जयो । ख एमो। अकाले य मे देसणं एतेण मह जायं "ति । अहवा किं एकूणा, गत्रो मे कालो पुरिसचेट्टियरम; न मंपन्जर समौहियं अप्पपुलाणं ति। दो मौसमिऊण भणिय पविलिएणं। भह, संपाडेहि रायमामणं, किमनेणं ति । तत्री 'पदौणभावपिसणियमहापुरिसभावो पत्री व अणवराहो वि । एसो मए वारियम्बो' ति विमलेन बाइजलभरियलोयोण' मगग्गय" भणियो चण्डालेण । भल, जर एवं, ता समरेषि रहदेवयं, परिषय 'विमयरायं, बनौकरेषि धम, नहा ठाहि सग्गापिमु ति। तत्रो 'धिरत्यु जौवलोया, न संपारितो
1B एसो वे जोरो। ..शोबाचबरं
ACE om. EACE om,
ACE विसायं। .BDो ।