________________
१९९]
चउत्थो भवो।
२१९
एण 'म एयमबहा हवर' क्ति वमो ममाणतो। तो व तणमसिविशित्तगत्तो वन्वन्तविरमरिणिमो प्रवराहथावणत्य च पडलिगानिमियरयणावली पयहावित्रो वल्गथाम । नमो मौयमाणम्म रहसमग्गावसेसे ममाहिलामिणा श्रोतावरण मंसमे' ति कलिजण अवहरिया रयणावली, नौया मनोडं। धणो वि य अहिययरं कुविएहि रायपुरिसे मौरी मसाणं ति । तं च केरिम ।
सकपायवमाहानिलोणवायम वायमरमन्तकरयररव रवतमिवानायभौमणं भौमणदरददृमयदरहिगन्धं गन्धवमा. १० लद्धकरवेन्तसाणं माण कडासनिवहभासरं भासर कव्यायपौरजणय ति ॥ अवि य
पुरो पत्थियदण्डो उम्गाहियकालचकदवारो। कलिकाल वनिमरिमा कालो वि जहि कलिजा ।
तत्थ बोलावित्रो लोहियामुहाभिहाण पाणवाडयामब१५ खण्ड। तो वहगवण्डासम्म प्रादेम दाऊण गया राय
पुरिमा। नौत्रो थेव भूमिभायं चण्डालेण, "पुलरत्रो पच्छा, चिन्तियं च तेणं। पहो दमाए पागितौए कहमकन्जयारौ भविस्मद । अहवा निहेमयारी अहं। ता कि "मम एरणा।
) •भूमि . २ • मम्मा, मम्म b udlala सम्ममा ..ICE om. करयरवं अपन। • Dalds रिया कपारी, कबाररयषों, आजचायो।
यषिः, CED • यति । • Ealds | ११ B पुरषो।
RACE ममेरमा।