SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ समराहचकहा। [संक्षेपे १६३ एवं च भाव मन्तयन्ता चिट्ठन्ति, ताव अागो कहिंचि तपत्ति मोऊण अणेयलोयपरिगो करेणुयारूढो दमम्म व जणो बम्भयतो ति। पणमित्रो तेण भयवं विषयमिहायरियो । बहिन्दिो भयवया धमलाहेण । उवविट्ठो गरुपायमले। पणमिऊण भणित्रो मिहिकुमारेण । ताय, ५ संपाहि प्रभग्गपणदपत्थणो मे एगं पत्थणं ति । बम्भयत्तेण भणियं। वक, भणम। तुहायत्तमेव मे जोवियं । मिहि कुमारेण भणियं । ताय, विश्यवृत्तन्नो चेव तुम ममारमहावस्म । दाहं स्वर माणमत्तणं, प्रणिचा पियजणममागमा, चञ्चलायो रिड्डौत्रो. कुसममारं जोवणं, परलोय- १० पचत्यित्रो अणङ्गो, दारुणो विमयविवागो. पहबर मया अणिवारियपमरो मच। मा कोहि मे पमायं। एवमवमाणे रह जीवलोए अणनाको तुम नौथरायप्पणौयजदधक्यामेवणेण करेमि सफल मणुयत्तणः । तत्रो मयमिणे हेण वाजलभरियलोयणेणं मगग्गयं भणियं बम्भयत्तेण । पुत्त, " प्रथालो एम जयम्म । मिहिकुमारेण भणियं । ताय, मणो विय नत्यि अयालो जाधयाम ति ॥ एत्वन्नरभिर बम्भयनपरिचारगेण माहियवादिणा भणियं --------..-------------- ------- ।सिंचा। DEadri Dnddesi Dadds नि।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy