________________
१८२]
वापो भवो।
कारणं न किंचि दुकरं ति। भयवया भणियं । एवमेध, किं तु तं व संमारमकवं पञ्चकोवलममाणासन्दर' पि पणेयभवभावणात्रो मोहे पाणियां, मूढो य मो न चिनोर
तम्मरूवं, न गणेहू प्रायदं, न मझए उवएम, नाभिणन्दर " गुरु, न पेच्छर कुलं, न सेवर धम. न 'बौहेर पयसम्म, न रखर वयणिज्जं । मबहा नं तमायरस, जेण मेण सो रहलोए परलोए य किलेसभायणं होर। ता निणिययो खरू एस मोहो ति। मिहिकुमारेण भणियं । भयवं, तस्म
वि य निरुणणे 'एसेव उवात्रो, न य पणाढत्तकम्जो पुरिलो १. फलं माहेर, "पाढते य मंमत्रो। अहवा उवायपत्तो
अमंमयं चेव माहेर। उवात्रो एम. जं भयवो ममौर्य ममणतणपवनणं। नित्थरन्ति खलु कायरा वि पोमिन्नामयगुणेण महलवं । न य पप्पपुषाणं कुमबुद्धौ हवा । नव
समुष्पबाए वि रमौए एवं विहमयमगुणसंपत्रोववेयगरुलाहो । १५ ता करेहि मे भयवं घग्गरं नि। भयवथा भणिय । वक, कत्रो
व तुह मए अणुग्गहो। किंतु एमा ममट्टि अहाणं, 5 मंसिजण 'येवमागमत्वं मिस्काविजणावमायं परोस करक्वदिणेस तो दिखिच्चर नि। मिहिकुमारेष
भणियं । भयवं, अणुगिहौत्रो नि। । निकोष .• वि मए ममयहि पासियवा। ता एवं इवउ नि ।
ACE
.
रणा।
1 B •मार।
. Dने।