SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ तामो भयो। जो उण सवारहित्रो दाणं देर जमकित्तिरेसमि'। पहिमाणेण व एसो देर पहं किं न देमि ति॥ तं महाजलरहियं बौयं व न होर बऊपर तमा । दाणं बर्ड पि पवरं दूमियचित्तम मोहेण ॥ काऊण व पाणिव 'जो दाणं देर धमकाए । दहिजण चन्दणं मो करेर अङ्गारवाणिज्न । मूढो लोयविरुद्धं धमविरुद्धं च देव जो दाणं । सो अप्पाणं तह गाहगं . पाडेर मंमारे ॥ जाणा गाहगसुद्धं पञ्चमहव्ययधरो उ जो नियमा। गुरुसम्ममानिरपो जोगंमि ममारियप्पा च ॥ तह खनिमहवप्लवजुत्तो धणियं च विगयलोहो । मणवयणकायगुत्तो पश्चिन्दियनिग्गहपरो च ॥ मल्झायमाणनिरत्रो सद्धप्पा सद्धमाङचरित्रो य । र परलोए य तहा सम्पत्य दढं अपरिबद्धो ॥ मेरु ब्व जो न तौर उवमग्गममौरणेहि चालेउ । एयारिमंमि दाणं गाहगसुद्धं तु विषेयं । मौलवयरहियाणं दिग्बर जं पुण धणं कुपत्ताणं । २ खनु धोवर वत्यं पहिरकथं मोणिएणेव ॥ दिक सई पि दाणं होई कुपतमि असहफलमेव । सप्पम बाव दिौरं पि विमत्तणमुवेर । १ D रवि। . Dसमे। . A बिल, BC fa, DE विमा I D for B
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy