________________
तइयो भयो।
अणए कोलाहलो। तो अहिययरं ते कूजिउं पयत्ता अण्ण। संमिलित्रो सोयनिवहो। तो एकेण मिपुत्तण विसावहार मन्तमामत्यत्रो 'साहमित्रो' त्ति कलिऊण जौवा
वित्रो । समुपत्रा य ते चिन्ता । एवमणेगोवहवभायणं मण' थाण जौवियं । ता असं गिहवासेणं । मा पुणे वि मे पमत्तम एवमेव पाणावगमो भविस्मद् । पत्रो पवजामि पव्ययं ति। चिन्तिऊण नहोचिएण विक्षिणा पवबो देवसम्परारुसमौवे पवनं ति । परिवा लिजण निरहयारं 'काजण
य काखमासे कालं उबवत्रो तौममागरोवमाऊ गेबेजगसरो १. ति। एमा च ते जणौ तहव्वलोभेण नत्य व महत्वमिपनिषियं महापेढं काऊण पुतवापरिणामजणिय नरपाउया अभुनिजण तं दव्वं मया समाणौ धूमप्पभाए नरयपुढवौए उत्वना पन्नरमसागरोवमट्टिा नारगो ति। तत्रो उम्वट्ठा समाणो नाणातिरिएस पाहिण्डिय पुन्वभवभत्व॥ लोभदोसत्रो एत्य नालिएरिपायवत्ताए उववत्र ति। तुम पि य तो पविजण मागरदत्तमेटिगेहे मिरिमईए कुधिषि पुतताए उक्त्रो मि। 'दोण्हं पि तुम्हाणं मपयं इमा भवत्था । एस एत्थ वदयरो ति !
तो ममेयं मोजण समुपत्रो संवेगो, विरत्तो भवचार
• १ Bारि।
•D बिराममय (read विराममेव।। . बा. बापाचव। ..पौ। L Acfr., D बिरवा। ( Dalds ना।