________________
१९६]
तरयो भवो।
१५
भारियाए कुछिसि पुत्तत्ताए ति। जागो कालबने। परट्टावियं च से नाम रहचण्डो ति । पत्तो पणेग'गणसंतावगारयं विसपायवो ब जोवणं। असमञ्चमं च बारिखमारद्धो । अनया गहियो खत्तमुहे । उवणौषो रारणे समर' भासुरस्म । समाणत्तो वन्यो । भिन्नो सूलियाए परखियन
रेहिं। मयो' ममाणो ममुप्पो मकराभिहाणाए नरयपुढयौए किंवणतिसागरोवमाऊ नारगो ति। तत्रो पाउथमावालिजण उबट्टो ममाणो ममुप्पो एत्येव विजए एत्वेव
मचिनिलए प्रमोगदत्तस्म सेटिस्म मुभंकराए भारि१. चाए कुच्चिमि इत्यिगत्ताए ति। जाया उपियक्षमएवं।
परहावियं च से नाम मिरियादेवि ति। पत्ता बोब। दिवा मागरदत्त मत्थवाहपुत्तम समुहदत्ता । बत्तो विवाहो। भुनन्ति भोए ति। एत्यारंमि तमं गेवेनगेहितो पविकण रमाए व कुछिसि समुष्पको पुत्तनाए । " नामो कालकमेण । परहावियं च ते नाम मागरदत्तो नि । पत्तो जोवणं । पडिबुद्धो व देवमयावरियसमौवे । परिणीषा रंसर कन्दमावगरम धूया नन्दिनि ति । भोगसहमणुरुवमा कालकमेणं नाचो ते पुत्तो। पत्रया व पुत्तजाभुदयनिमिपोशं व सपरिवारो भागमो वाणिगाए रम व निष
ACDE मनावबाराय।
+ BD सपिहो। R E adds
ABC TWEI E om. ( BE IN
• Dwffure