________________
समराइचकहा।
[संक्षेपे १२०
गेवेनगसरो ति। रयरो वि मङ्गलगो तमत्यं परिग्गहिय महामिलामंचत्रोच्छाइयं च काऊण तम्ममत्तेण तत्थेव 'देसे कुणिमाहारेण किलेममंपाइयवित्तौ अहाउयं पालिऊण मत्री ममाणो उववन्नो तमाभिहाणाए नरयपुढवौए बावीमसागरोवमाऊ नारगो ति। तत्रो च महया परिकिलेसेण तमहा- । उयं पाजिऊण उध्वट्ठो समाणो एत्येव विजए 'रवद्धणए गामे वेषियगम्म चण्डालस्म गेहे छेलगत्ताए वनो 'त्ति। पत्तो य जोवणं। अषया य बहुछेलगमज्झगो तत्री रवद्भुणात्रो जयस्थले निजमाणो पत्तो रमं निहाणगुहेमं । समुपत्रं च से तमुद्देसमालोदूजण पुष्वभवभासत्रो जार-१. सरणं । तो लोहदोसेण वियडो वेभियगरम नेच्छर "तो उदेसात्रो अन्नत्थमभिगक्तुं, चोदनन्तो वि पुणे पुणे नियतर ति। कोहाभिभूएणं वावादूनो वेलियगेणा । अप्पन्नो नत्येव निशाणगुहेसे मूमत्रो । परिग्गहियं च णेण श्रोहमत्राए में दबं । अणुवालियः कषि कार्य । अनया सोमवण्डो नाम ।।
धारित्रो कहंचि परिममन्तो धागो तमुद्देसं । उवविट्ठो बालपायव ममौवे। तो अनाणलो दोसेण तस्म पुरचो चामरिममिव परिभमिउमाउत्तो। वावारो व तेणं । समुपत्रो च तमेव पासवणनाशिगाए "दुग्गिलिगामिाणाए
ID परमि। BAC ना। ( BD addar
.D पापा।
Dort
.CE दो। दुनिया।