________________
(२] तायो भवो।
१६ एत्यतरंमि तहणरविमएलनिहं मुविसुद्धजयकवणं अणेषरवणमडियं जयजयरवावूरियनहङ्गणं 'गिजातियममा निवडन्तकुसमबुढि घणेथतियसपरियरियं विजियममारचक्षपिसुणवं प्रवरदिसायी समोवयक भयवत्रो प्रजियदेवतित्य ' परस्म दिटुं मए धयर नि, नयणारं च महग्धगुणरयण
भूमिया सियम्बरधारिणो अणेगे माहवो, तो सरधरियकुन्दधवलायवत्तो दन्दुभिनिणायबहिरियनजाणो विरायणादिव्यभामणलो 'सुरवसमुस्किलचारचामरो सरामरमणुयवन्द्रसंधुत्रो कालायरुपवरतलबधूवमहमहेनगन्धो गन्धवधि• भूषो पञ्चतमोमो कधणमयदिग्बकमशावलीए परिमझमाणो भयवं तिखोयनाहो नित्थिलभवममुद्दो पजियदेवनित्ययरो ति। तच दगुण समुपत्रो मे पमोत्रो, पणटुं मिकत्ततिमिरेणं, वियंम्भियं धनववमाए । चिन्तियं च मए । धनो
पई, वेण मए तिकोचिन्तामण भयवं उत्सहो नि । ' एत्यनारंमि “य कयं नियहिं भयवत्रो मणिकणयकल
होयमयनिभियं पायारतिय सवित्तदिव्यतोरणं रयणमयविपित्तकविमोमयं जमियमहाकेउनिवहं गुमनामजयरामोयामोशियं जमियभिवायवतमणहरं वैकलियदिम्बमौहामणं महअधयक्षमणियं समोसरणं ति। पविट्ठो भयवं । पत्युया
परिष।
१ BD ननियसबारं। १D परिवर्य, E परिचर्य। • BD om. ACED mert 1) adds