________________
समगइधकहा।
[संक्षेपे
को कम भए मथो को करम व होइ अनजणे । मरिजण वेरित्रो विहुजायर 'जणगो सुत्रो वि' रिवति !
ता प्रणवत्यियभावे मयणो मङ्गो ति मोहफलं ॥ अयं । सुण, अन्हाणमेंव जं वत्तं ।
अस्थि हेव विजए लछौतिलयं नाम नयरं । तत्य । मागरदत्तो नाम मत्थवाहो, मिरिमई से भारिया, ताणं पहं सत्रो ति । कुमारभावे वट्टमाणो गो तबयरामबमेव अछिपवयं । दिट्ठो य तत्य एगंमि विभागे मिणिदुपत्तमंचको धराविदौहपायगो नालिएरिपायवो ति। तच दहण समुपत्रं मे कोउयं । चिन्तियं च मए । अहो । पकरियं । एहइमेत्तम पायवस्म एहहमेत्तात्रो विभागात्रो पोथरिजण पायत्रो धरणिं पविट्ठो ति। ता नृणमेत्य कारणेण होयव्यं ॥
• • एत्यमारंमि य अयामि चेव मंजानो मे पमोत्री, वियभित्रो सुरहिमास्त्रो, विमुको महजो वि राणबन्धी ।। पसुगणेविं, "भुर्वणसिरौए वि' ममहामित्रो लचिपवत्री, सम्बोउयकुसुमेहि वि° पुफियाई काणणनाणारं, पमुदया विसंगसंधाया', मणरत्तातरम्म र गुत्रियं छप्पयावसौरि, विसद्धपयासमताव" च तमुदेसमुज्जोउं पयत्तो रखौ। तो मए पिन्तियं 'पा पुण किं रम भुवणरेयं ति ॥ बरौ। ।
धरापवि। . D भविवर्ष ।
.DE, CE om. D sec. manu. Dom.. . D•सना।
-
----
Er.।
Eपिच ।
= ACE SIT